Declension table of ?daśāvat

Deva

MasculineSingularDualPlural
Nominativedaśāvān daśāvantau daśāvantaḥ
Vocativedaśāvan daśāvantau daśāvantaḥ
Accusativedaśāvantam daśāvantau daśāvataḥ
Instrumentaldaśāvatā daśāvadbhyām daśāvadbhiḥ
Dativedaśāvate daśāvadbhyām daśāvadbhyaḥ
Ablativedaśāvataḥ daśāvadbhyām daśāvadbhyaḥ
Genitivedaśāvataḥ daśāvatoḥ daśāvatām
Locativedaśāvati daśāvatoḥ daśāvatsu

Compound daśāvat -

Adverb -daśāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria