Declension table of ?daśāvarta

Deva

NeuterSingularDualPlural
Nominativedaśāvartam daśāvarte daśāvartāni
Vocativedaśāvarta daśāvarte daśāvartāni
Accusativedaśāvartam daśāvarte daśāvartāni
Instrumentaldaśāvartena daśāvartābhyām daśāvartaiḥ
Dativedaśāvartāya daśāvartābhyām daśāvartebhyaḥ
Ablativedaśāvartāt daśāvartābhyām daśāvartebhyaḥ
Genitivedaśāvartasya daśāvartayoḥ daśāvartānām
Locativedaśāvarte daśāvartayoḥ daśāvarteṣu

Compound daśāvarta -

Adverb -daśāvartam -daśāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria