Declension table of ?daśārdha

Deva

NeuterSingularDualPlural
Nominativedaśārdham daśārdhe daśārdhāni
Vocativedaśārdha daśārdhe daśārdhāni
Accusativedaśārdham daśārdhe daśārdhāni
Instrumentaldaśārdhena daśārdhābhyām daśārdhaiḥ
Dativedaśārdhāya daśārdhābhyām daśārdhebhyaḥ
Ablativedaśārdhāt daśārdhābhyām daśārdhebhyaḥ
Genitivedaśārdhasya daśārdhayoḥ daśārdhānām
Locativedaśārdhe daśārdhayoḥ daśārdheṣu

Compound daśārdha -

Adverb -daśārdham -daśārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria