Declension table of daśārṇa

Deva

NeuterSingularDualPlural
Nominativedaśārṇam daśārṇe daśārṇāni
Vocativedaśārṇa daśārṇe daśārṇāni
Accusativedaśārṇam daśārṇe daśārṇāni
Instrumentaldaśārṇena daśārṇābhyām daśārṇaiḥ
Dativedaśārṇāya daśārṇābhyām daśārṇebhyaḥ
Ablativedaśārṇāt daśārṇābhyām daśārṇebhyaḥ
Genitivedaśārṇasya daśārṇayoḥ daśārṇānām
Locativedaśārṇe daśārṇayoḥ daśārṇeṣu

Compound daśārṇa -

Adverb -daśārṇam -daśārṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria