Declension table of ?daśāpanna

Deva

MasculineSingularDualPlural
Nominativedaśāpannaḥ daśāpannau daśāpannāḥ
Vocativedaśāpanna daśāpannau daśāpannāḥ
Accusativedaśāpannam daśāpannau daśāpannān
Instrumentaldaśāpannena daśāpannābhyām daśāpannaiḥ daśāpannebhiḥ
Dativedaśāpannāya daśāpannābhyām daśāpannebhyaḥ
Ablativedaśāpannāt daśāpannābhyām daśāpannebhyaḥ
Genitivedaśāpannasya daśāpannayoḥ daśāpannānām
Locativedaśāpanne daśāpannayoḥ daśāpanneṣu

Compound daśāpanna -

Adverb -daśāpannam -daśāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria