Declension table of ?daśākṣarā

Deva

FeminineSingularDualPlural
Nominativedaśākṣarā daśākṣare daśākṣarāḥ
Vocativedaśākṣare daśākṣare daśākṣarāḥ
Accusativedaśākṣarām daśākṣare daśākṣarāḥ
Instrumentaldaśākṣarayā daśākṣarābhyām daśākṣarābhiḥ
Dativedaśākṣarāyai daśākṣarābhyām daśākṣarābhyaḥ
Ablativedaśākṣarāyāḥ daśākṣarābhyām daśākṣarābhyaḥ
Genitivedaśākṣarāyāḥ daśākṣarayoḥ daśākṣarāṇām
Locativedaśākṣarāyām daśākṣarayoḥ daśākṣarāsu

Adverb -daśākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria