Declension table of ?daśāgni

Deva

MasculineSingularDualPlural
Nominativedaśāgniḥ daśāgnī daśāgnayaḥ
Vocativedaśāgne daśāgnī daśāgnayaḥ
Accusativedaśāgnim daśāgnī daśāgnīn
Instrumentaldaśāgninā daśāgnibhyām daśāgnibhiḥ
Dativedaśāgnaye daśāgnibhyām daśāgnibhyaḥ
Ablativedaśāgneḥ daśāgnibhyām daśāgnibhyaḥ
Genitivedaśāgneḥ daśāgnyoḥ daśāgnīnām
Locativedaśāgnau daśāgnyoḥ daśāgniṣu

Compound daśāgni -

Adverb -daśāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria