Declension table of ?dayitāyamānā

Deva

FeminineSingularDualPlural
Nominativedayitāyamānā dayitāyamāne dayitāyamānāḥ
Vocativedayitāyamāne dayitāyamāne dayitāyamānāḥ
Accusativedayitāyamānām dayitāyamāne dayitāyamānāḥ
Instrumentaldayitāyamānayā dayitāyamānābhyām dayitāyamānābhiḥ
Dativedayitāyamānāyai dayitāyamānābhyām dayitāyamānābhyaḥ
Ablativedayitāyamānāyāḥ dayitāyamānābhyām dayitāyamānābhyaḥ
Genitivedayitāyamānāyāḥ dayitāyamānayoḥ dayitāyamānānām
Locativedayitāyamānāyām dayitāyamānayoḥ dayitāyamānāsu

Adverb -dayitāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria