Declension table of ?dayitādhīnā

Deva

FeminineSingularDualPlural
Nominativedayitādhīnā dayitādhīne dayitādhīnāḥ
Vocativedayitādhīne dayitādhīne dayitādhīnāḥ
Accusativedayitādhīnām dayitādhīne dayitādhīnāḥ
Instrumentaldayitādhīnayā dayitādhīnābhyām dayitādhīnābhiḥ
Dativedayitādhīnāyai dayitādhīnābhyām dayitādhīnābhyaḥ
Ablativedayitādhīnāyāḥ dayitādhīnābhyām dayitādhīnābhyaḥ
Genitivedayitādhīnāyāḥ dayitādhīnayoḥ dayitādhīnānām
Locativedayitādhīnāyām dayitādhīnayoḥ dayitādhīnāsu

Adverb -dayitādhīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria