Declension table of ?dayānvita

Deva

MasculineSingularDualPlural
Nominativedayānvitaḥ dayānvitau dayānvitāḥ
Vocativedayānvita dayānvitau dayānvitāḥ
Accusativedayānvitam dayānvitau dayānvitān
Instrumentaldayānvitena dayānvitābhyām dayānvitaiḥ dayānvitebhiḥ
Dativedayānvitāya dayānvitābhyām dayānvitebhyaḥ
Ablativedayānvitāt dayānvitābhyām dayānvitebhyaḥ
Genitivedayānvitasya dayānvitayoḥ dayānvitānām
Locativedayānvite dayānvitayoḥ dayānviteṣu

Compound dayānvita -

Adverb -dayānvitam -dayānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria