Declension table of ?dayālasa

Deva

NeuterSingularDualPlural
Nominativedayālasam dayālase dayālasāni
Vocativedayālasa dayālase dayālasāni
Accusativedayālasam dayālase dayālasāni
Instrumentaldayālasena dayālasābhyām dayālasaiḥ
Dativedayālasāya dayālasābhyām dayālasebhyaḥ
Ablativedayālasāt dayālasābhyām dayālasebhyaḥ
Genitivedayālasasya dayālasayoḥ dayālasānām
Locativedayālase dayālasayoḥ dayālaseṣu

Compound dayālasa -

Adverb -dayālasam -dayālasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria