Declension table of ?dayālasa

Deva

MasculineSingularDualPlural
Nominativedayālasaḥ dayālasau dayālasāḥ
Vocativedayālasa dayālasau dayālasāḥ
Accusativedayālasam dayālasau dayālasān
Instrumentaldayālasena dayālasābhyām dayālasaiḥ dayālasebhiḥ
Dativedayālasāya dayālasābhyām dayālasebhyaḥ
Ablativedayālasāt dayālasābhyām dayālasebhyaḥ
Genitivedayālasasya dayālasayoḥ dayālasānām
Locativedayālase dayālasayoḥ dayālaseṣu

Compound dayālasa -

Adverb -dayālasam -dayālasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria