Declension table of ?dayākṛt

Deva

MasculineSingularDualPlural
Nominativedayākṛt dayākṛtau dayākṛtaḥ
Vocativedayākṛt dayākṛtau dayākṛtaḥ
Accusativedayākṛtam dayākṛtau dayākṛtaḥ
Instrumentaldayākṛtā dayākṛdbhyām dayākṛdbhiḥ
Dativedayākṛte dayākṛdbhyām dayākṛdbhyaḥ
Ablativedayākṛtaḥ dayākṛdbhyām dayākṛdbhyaḥ
Genitivedayākṛtaḥ dayākṛtoḥ dayākṛtām
Locativedayākṛti dayākṛtoḥ dayākṛtsu

Compound dayākṛt -

Adverb -dayākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria