Declension table of ?dauṣyantī

Deva

FeminineSingularDualPlural
Nominativedauṣyantī dauṣyantyau dauṣyantyaḥ
Vocativedauṣyanti dauṣyantyau dauṣyantyaḥ
Accusativedauṣyantīm dauṣyantyau dauṣyantīḥ
Instrumentaldauṣyantyā dauṣyantībhyām dauṣyantībhiḥ
Dativedauṣyantyai dauṣyantībhyām dauṣyantībhyaḥ
Ablativedauṣyantyāḥ dauṣyantībhyām dauṣyantībhyaḥ
Genitivedauṣyantyāḥ dauṣyantyoḥ dauṣyantīnām
Locativedauṣyantyām dauṣyantyoḥ dauṣyantīṣu

Compound dauṣyanti - dauṣyantī -

Adverb -dauṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria