Declension table of ?dauṣṭya

Deva

NeuterSingularDualPlural
Nominativedauṣṭyam dauṣṭye dauṣṭyāni
Vocativedauṣṭya dauṣṭye dauṣṭyāni
Accusativedauṣṭyam dauṣṭye dauṣṭyāni
Instrumentaldauṣṭyena dauṣṭyābhyām dauṣṭyaiḥ
Dativedauṣṭyāya dauṣṭyābhyām dauṣṭyebhyaḥ
Ablativedauṣṭyāt dauṣṭyābhyām dauṣṭyebhyaḥ
Genitivedauṣṭyasya dauṣṭyayoḥ dauṣṭyānām
Locativedauṣṭye dauṣṭyayoḥ dauṣṭyeṣu

Compound dauṣṭya -

Adverb -dauṣṭyam -dauṣṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria