Declension table of ?dasyujūta

Deva

MasculineSingularDualPlural
Nominativedasyujūtaḥ dasyujūtau dasyujūtāḥ
Vocativedasyujūta dasyujūtau dasyujūtāḥ
Accusativedasyujūtam dasyujūtau dasyujūtān
Instrumentaldasyujūtena dasyujūtābhyām dasyujūtaiḥ dasyujūtebhiḥ
Dativedasyujūtāya dasyujūtābhyām dasyujūtebhyaḥ
Ablativedasyujūtāt dasyujūtābhyām dasyujūtebhyaḥ
Genitivedasyujūtasya dasyujūtayoḥ dasyujūtānām
Locativedasyujūte dasyujūtayoḥ dasyujūteṣu

Compound dasyujūta -

Adverb -dasyujūtam -dasyujūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria