Declension table of ?dasyuhantama

Deva

MasculineSingularDualPlural
Nominativedasyuhantamaḥ dasyuhantamau dasyuhantamāḥ
Vocativedasyuhantama dasyuhantamau dasyuhantamāḥ
Accusativedasyuhantamam dasyuhantamau dasyuhantamān
Instrumentaldasyuhantamena dasyuhantamābhyām dasyuhantamaiḥ dasyuhantamebhiḥ
Dativedasyuhantamāya dasyuhantamābhyām dasyuhantamebhyaḥ
Ablativedasyuhantamāt dasyuhantamābhyām dasyuhantamebhyaḥ
Genitivedasyuhantamasya dasyuhantamayoḥ dasyuhantamānām
Locativedasyuhantame dasyuhantamayoḥ dasyuhantameṣu

Compound dasyuhantama -

Adverb -dasyuhantamam -dasyuhantamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria