Declension table of ?dasrasū

Deva

FeminineSingularDualPlural
Nominativedasrasūḥ dasrasuvau dasrasuvaḥ
Vocativedasrasūḥ dasrasu dasrasuvau dasrasuvaḥ
Accusativedasrasuvam dasrasuvau dasrasuvaḥ
Instrumentaldasrasuvā dasrasūbhyām dasrasūbhiḥ
Dativedasrasuvai dasrasuve dasrasūbhyām dasrasūbhyaḥ
Ablativedasrasuvāḥ dasrasuvaḥ dasrasūbhyām dasrasūbhyaḥ
Genitivedasrasuvāḥ dasrasuvaḥ dasrasuvoḥ dasrasūnām dasrasuvām
Locativedasrasuvi dasrasuvām dasrasuvoḥ dasrasūṣu

Compound dasrasū -

Adverb -dasrasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria