Declension table of ?darśitavatā

Deva

FeminineSingularDualPlural
Nominativedarśitavatā darśitavate darśitavatāḥ
Vocativedarśitavate darśitavate darśitavatāḥ
Accusativedarśitavatām darśitavate darśitavatāḥ
Instrumentaldarśitavatayā darśitavatābhyām darśitavatābhiḥ
Dativedarśitavatāyai darśitavatābhyām darśitavatābhyaḥ
Ablativedarśitavatāyāḥ darśitavatābhyām darśitavatābhyaḥ
Genitivedarśitavatāyāḥ darśitavatayoḥ darśitavatānām
Locativedarśitavatāyām darśitavatayoḥ darśitavatāsu

Adverb -darśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria