Declension table of ?darśitadvār

Deva

MasculineSingularDualPlural
Nominativedarśitadvāḥ darśitadvārau darśitadvāraḥ
Vocativedarśitadvāḥ darśitadvārau darśitadvāraḥ
Accusativedarśitadvāram darśitadvārau darśitadvāraḥ
Instrumentaldarśitadvārā darśitadvārbhyām darśitadvārbhiḥ
Dativedarśitadvāre darśitadvārbhyām darśitadvārbhyaḥ
Ablativedarśitadvāraḥ darśitadvārbhyām darśitadvārbhyaḥ
Genitivedarśitadvāraḥ darśitadvāroḥ darśitadvārām
Locativedarśitadvāri darśitadvāroḥ darśitadvārṣu

Compound darśitadvār -

Adverb -darśitadvār

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria