Declension table of ?darśayitukāmā

Deva

FeminineSingularDualPlural
Nominativedarśayitukāmā darśayitukāme darśayitukāmāḥ
Vocativedarśayitukāme darśayitukāme darśayitukāmāḥ
Accusativedarśayitukāmām darśayitukāme darśayitukāmāḥ
Instrumentaldarśayitukāmayā darśayitukāmābhyām darśayitukāmābhiḥ
Dativedarśayitukāmāyai darśayitukāmābhyām darśayitukāmābhyaḥ
Ablativedarśayitukāmāyāḥ darśayitukāmābhyām darśayitukāmābhyaḥ
Genitivedarśayitukāmāyāḥ darśayitukāmayoḥ darśayitukāmānām
Locativedarśayitukāmāyām darśayitukāmayoḥ darśayitukāmāsu

Adverb -darśayitukāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria