Declension table of ?darśayitukāma

Deva

NeuterSingularDualPlural
Nominativedarśayitukāmam darśayitukāme darśayitukāmāni
Vocativedarśayitukāma darśayitukāme darśayitukāmāni
Accusativedarśayitukāmam darśayitukāme darśayitukāmāni
Instrumentaldarśayitukāmena darśayitukāmābhyām darśayitukāmaiḥ
Dativedarśayitukāmāya darśayitukāmābhyām darśayitukāmebhyaḥ
Ablativedarśayitukāmāt darśayitukāmābhyām darśayitukāmebhyaḥ
Genitivedarśayitukāmasya darśayitukāmayoḥ darśayitukāmānām
Locativedarśayitukāme darśayitukāmayoḥ darśayitukāmeṣu

Compound darśayitukāma -

Adverb -darśayitukāmam -darśayitukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria