Declension table of ?darśavipad

Deva

MasculineSingularDualPlural
Nominativedarśavipāt darśavipādau darśavipādaḥ
Vocativedarśavipāt darśavipādau darśavipādaḥ
Accusativedarśavipādam darśavipādau darśavipādaḥ
Instrumentaldarśavipadā darśavipādbhyām darśavipādbhiḥ
Dativedarśavipade darśavipādbhyām darśavipādbhyaḥ
Ablativedarśavipadaḥ darśavipādbhyām darśavipādbhyaḥ
Genitivedarśavipadaḥ darśavipādoḥ darśavipādām
Locativedarśavipadi darśavipādoḥ darśavipātsu

Compound darśavipat -

Adverb -darśavipat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria