Declension table of ?darśataśrī

Deva

MasculineSingularDualPlural
Nominativedarśataśrīḥ darśataśriyau darśataśriyaḥ
Vocativedarśataśrīḥ darśataśriyau darśataśriyaḥ
Accusativedarśataśriyam darśataśriyau darśataśriyaḥ
Instrumentaldarśataśriyā darśataśrībhyām darśataśrībhiḥ
Dativedarśataśriye darśataśrībhyām darśataśrībhyaḥ
Ablativedarśataśriyaḥ darśataśrībhyām darśataśrībhyaḥ
Genitivedarśataśriyaḥ darśataśriyoḥ darśataśriyām
Locativedarśataśriyi darśataśriyoḥ darśataśrīṣu

Compound darśataśrī -

Adverb -darśataśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria