Declension table of ?darśapūrṇamāsadevatā

Deva

FeminineSingularDualPlural
Nominativedarśapūrṇamāsadevatā darśapūrṇamāsadevate darśapūrṇamāsadevatāḥ
Vocativedarśapūrṇamāsadevate darśapūrṇamāsadevate darśapūrṇamāsadevatāḥ
Accusativedarśapūrṇamāsadevatām darśapūrṇamāsadevate darśapūrṇamāsadevatāḥ
Instrumentaldarśapūrṇamāsadevatayā darśapūrṇamāsadevatābhyām darśapūrṇamāsadevatābhiḥ
Dativedarśapūrṇamāsadevatāyai darśapūrṇamāsadevatābhyām darśapūrṇamāsadevatābhyaḥ
Ablativedarśapūrṇamāsadevatāyāḥ darśapūrṇamāsadevatābhyām darśapūrṇamāsadevatābhyaḥ
Genitivedarśapūrṇamāsadevatāyāḥ darśapūrṇamāsadevatayoḥ darśapūrṇamāsadevatānām
Locativedarśapūrṇamāsadevatāyām darśapūrṇamāsadevatayoḥ darśapūrṇamāsadevatāsu

Adverb -darśapūrṇamāsadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria