Declension table of ?darśanaviṣaya

Deva

NeuterSingularDualPlural
Nominativedarśanaviṣayam darśanaviṣaye darśanaviṣayāṇi
Vocativedarśanaviṣaya darśanaviṣaye darśanaviṣayāṇi
Accusativedarśanaviṣayam darśanaviṣaye darśanaviṣayāṇi
Instrumentaldarśanaviṣayeṇa darśanaviṣayābhyām darśanaviṣayaiḥ
Dativedarśanaviṣayāya darśanaviṣayābhyām darśanaviṣayebhyaḥ
Ablativedarśanaviṣayāt darśanaviṣayābhyām darśanaviṣayebhyaḥ
Genitivedarśanaviṣayasya darśanaviṣayayoḥ darśanaviṣayāṇām
Locativedarśanaviṣaye darśanaviṣayayoḥ darśanaviṣayeṣu

Compound darśanaviṣaya -

Adverb -darśanaviṣayam -darśanaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria