Declension table of ?darśanagocara

Deva

MasculineSingularDualPlural
Nominativedarśanagocaraḥ darśanagocarau darśanagocarāḥ
Vocativedarśanagocara darśanagocarau darśanagocarāḥ
Accusativedarśanagocaram darśanagocarau darśanagocarān
Instrumentaldarśanagocareṇa darśanagocarābhyām darśanagocaraiḥ darśanagocarebhiḥ
Dativedarśanagocarāya darśanagocarābhyām darśanagocarebhyaḥ
Ablativedarśanagocarāt darśanagocarābhyām darśanagocarebhyaḥ
Genitivedarśanagocarasya darśanagocarayoḥ darśanagocarāṇām
Locativedarśanagocare darśanagocarayoḥ darśanagocareṣu

Compound darśanagocara -

Adverb -darśanagocaram -darśanagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria