Declension table of ?darśanārtha

Deva

NeuterSingularDualPlural
Nominativedarśanārtham darśanārthe darśanārthāni
Vocativedarśanārtha darśanārthe darśanārthāni
Accusativedarśanārtham darśanārthe darśanārthāni
Instrumentaldarśanārthena darśanārthābhyām darśanārthaiḥ
Dativedarśanārthāya darśanārthābhyām darśanārthebhyaḥ
Ablativedarśanārthāt darśanārthābhyām darśanārthebhyaḥ
Genitivedarśanārthasya darśanārthayoḥ darśanārthānām
Locativedarśanārthe darśanārthayoḥ darśanārtheṣu

Compound darśanārtha -

Adverb -darśanārtham -darśanārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria