Declension table of ?darśakā

Deva

FeminineSingularDualPlural
Nominativedarśakā darśake darśakāḥ
Vocativedarśake darśake darśakāḥ
Accusativedarśakām darśake darśakāḥ
Instrumentaldarśakayā darśakābhyām darśakābhiḥ
Dativedarśakāyai darśakābhyām darśakābhyaḥ
Ablativedarśakāyāḥ darśakābhyām darśakābhyaḥ
Genitivedarśakāyāḥ darśakayoḥ darśakānām
Locativedarśakāyām darśakayoḥ darśakāsu

Adverb -darśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria