Declension table of ?darpopaśānti

Deva

FeminineSingularDualPlural
Nominativedarpopaśāntiḥ darpopaśāntī darpopaśāntayaḥ
Vocativedarpopaśānte darpopaśāntī darpopaśāntayaḥ
Accusativedarpopaśāntim darpopaśāntī darpopaśāntīḥ
Instrumentaldarpopaśāntyā darpopaśāntibhyām darpopaśāntibhiḥ
Dativedarpopaśāntyai darpopaśāntaye darpopaśāntibhyām darpopaśāntibhyaḥ
Ablativedarpopaśāntyāḥ darpopaśānteḥ darpopaśāntibhyām darpopaśāntibhyaḥ
Genitivedarpopaśāntyāḥ darpopaśānteḥ darpopaśāntyoḥ darpopaśāntīnām
Locativedarpopaśāntyām darpopaśāntau darpopaśāntyoḥ darpopaśāntiṣu

Compound darpopaśānti -

Adverb -darpopaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria