Declension table of ?darpadhmāta

Deva

NeuterSingularDualPlural
Nominativedarpadhmātam darpadhmāte darpadhmātāni
Vocativedarpadhmāta darpadhmāte darpadhmātāni
Accusativedarpadhmātam darpadhmāte darpadhmātāni
Instrumentaldarpadhmātena darpadhmātābhyām darpadhmātaiḥ
Dativedarpadhmātāya darpadhmātābhyām darpadhmātebhyaḥ
Ablativedarpadhmātāt darpadhmātābhyām darpadhmātebhyaḥ
Genitivedarpadhmātasya darpadhmātayoḥ darpadhmātānām
Locativedarpadhmāte darpadhmātayoḥ darpadhmāteṣu

Compound darpadhmāta -

Adverb -darpadhmātam -darpadhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria