Declension table of ?darīmat

Deva

MasculineSingularDualPlural
Nominativedarīmān darīmantau darīmantaḥ
Vocativedarīman darīmantau darīmantaḥ
Accusativedarīmantam darīmantau darīmataḥ
Instrumentaldarīmatā darīmadbhyām darīmadbhiḥ
Dativedarīmate darīmadbhyām darīmadbhyaḥ
Ablativedarīmataḥ darīmadbhyām darīmadbhyaḥ
Genitivedarīmataḥ darīmatoḥ darīmatām
Locativedarīmati darīmatoḥ darīmatsu

Compound darīmat -

Adverb -darīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria