Declension table of ?daridritṛ

Deva

NeuterSingularDualPlural
Nominativedaridritṛ daridritṛṇī daridritṝṇi
Vocativedaridritṛ daridritṛṇī daridritṝṇi
Accusativedaridritṛ daridritṛṇī daridritṝṇi
Instrumentaldaridritṛṇā daridritṛbhyām daridritṛbhiḥ
Dativedaridritṛṇe daridritṛbhyām daridritṛbhyaḥ
Ablativedaridritṛṇaḥ daridritṛbhyām daridritṛbhyaḥ
Genitivedaridritṛṇaḥ daridritṛṇoḥ daridritṝṇām
Locativedaridritṛṇi daridritṛṇoḥ daridritṛṣu

Compound daridritṛ -

Adverb -daridritṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria