Declension table of ?daridrībhūta

Deva

MasculineSingularDualPlural
Nominativedaridrībhūtaḥ daridrībhūtau daridrībhūtāḥ
Vocativedaridrībhūta daridrībhūtau daridrībhūtāḥ
Accusativedaridrībhūtam daridrībhūtau daridrībhūtān
Instrumentaldaridrībhūtena daridrībhūtābhyām daridrībhūtaiḥ daridrībhūtebhiḥ
Dativedaridrībhūtāya daridrībhūtābhyām daridrībhūtebhyaḥ
Ablativedaridrībhūtāt daridrībhūtābhyām daridrībhūtebhyaḥ
Genitivedaridrībhūtasya daridrībhūtayoḥ daridrībhūtānām
Locativedaridrībhūte daridrībhūtayoḥ daridrībhūteṣu

Compound daridrībhūta -

Adverb -daridrībhūtam -daridrībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria