Declension table of ?darbhasūci

Deva

FeminineSingularDualPlural
Nominativedarbhasūciḥ darbhasūcī darbhasūcayaḥ
Vocativedarbhasūce darbhasūcī darbhasūcayaḥ
Accusativedarbhasūcim darbhasūcī darbhasūcīḥ
Instrumentaldarbhasūcyā darbhasūcibhyām darbhasūcibhiḥ
Dativedarbhasūcyai darbhasūcaye darbhasūcibhyām darbhasūcibhyaḥ
Ablativedarbhasūcyāḥ darbhasūceḥ darbhasūcibhyām darbhasūcibhyaḥ
Genitivedarbhasūcyāḥ darbhasūceḥ darbhasūcyoḥ darbhasūcīnām
Locativedarbhasūcyām darbhasūcau darbhasūcyoḥ darbhasūciṣu

Compound darbhasūci -

Adverb -darbhasūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria