Declension table of ?darbhapiñjūla

Deva

NeuterSingularDualPlural
Nominativedarbhapiñjūlam darbhapiñjūle darbhapiñjūlāni
Vocativedarbhapiñjūla darbhapiñjūle darbhapiñjūlāni
Accusativedarbhapiñjūlam darbhapiñjūle darbhapiñjūlāni
Instrumentaldarbhapiñjūlena darbhapiñjūlābhyām darbhapiñjūlaiḥ
Dativedarbhapiñjūlāya darbhapiñjūlābhyām darbhapiñjūlebhyaḥ
Ablativedarbhapiñjūlāt darbhapiñjūlābhyām darbhapiñjūlebhyaḥ
Genitivedarbhapiñjūlasya darbhapiñjūlayoḥ darbhapiñjūlānām
Locativedarbhapiñjūle darbhapiñjūlayoḥ darbhapiñjūleṣu

Compound darbhapiñjūla -

Adverb -darbhapiñjūlam -darbhapiñjūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria