Declension table of ?darbhamaya

Deva

NeuterSingularDualPlural
Nominativedarbhamayam darbhamaye darbhamayāṇi
Vocativedarbhamaya darbhamaye darbhamayāṇi
Accusativedarbhamayam darbhamaye darbhamayāṇi
Instrumentaldarbhamayeṇa darbhamayābhyām darbhamayaiḥ
Dativedarbhamayāya darbhamayābhyām darbhamayebhyaḥ
Ablativedarbhamayāt darbhamayābhyām darbhamayebhyaḥ
Genitivedarbhamayasya darbhamayayoḥ darbhamayāṇām
Locativedarbhamaye darbhamayayoḥ darbhamayeṣu

Compound darbhamaya -

Adverb -darbhamayam -darbhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria