Declension table of ?daravidalita

Deva

NeuterSingularDualPlural
Nominativedaravidalitam daravidalite daravidalitāni
Vocativedaravidalita daravidalite daravidalitāni
Accusativedaravidalitam daravidalite daravidalitāni
Instrumentaldaravidalitena daravidalitābhyām daravidalitaiḥ
Dativedaravidalitāya daravidalitābhyām daravidalitebhyaḥ
Ablativedaravidalitāt daravidalitābhyām daravidalitebhyaḥ
Genitivedaravidalitasya daravidalitayoḥ daravidalitānām
Locativedaravidalite daravidalitayoḥ daravidaliteṣu

Compound daravidalita -

Adverb -daravidalitam -daravidalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria