Declension table of ?darāyya

Deva

NeuterSingularDualPlural
Nominativedarāyyam darāyye darāyyāṇi
Vocativedarāyya darāyye darāyyāṇi
Accusativedarāyyam darāyye darāyyāṇi
Instrumentaldarāyyeṇa darāyyābhyām darāyyaiḥ
Dativedarāyyāya darāyyābhyām darāyyebhyaḥ
Ablativedarāyyāt darāyyābhyām darāyyebhyaḥ
Genitivedarāyyasya darāyyayoḥ darāyyāṇām
Locativedarāyye darāyyayoḥ darāyyeṣu

Compound darāyya -

Adverb -darāyyam -darāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria