Declension table of ?dambholipāṇi

Deva

MasculineSingularDualPlural
Nominativedambholipāṇiḥ dambholipāṇī dambholipāṇayaḥ
Vocativedambholipāṇe dambholipāṇī dambholipāṇayaḥ
Accusativedambholipāṇim dambholipāṇī dambholipāṇīn
Instrumentaldambholipāṇinā dambholipāṇibhyām dambholipāṇibhiḥ
Dativedambholipāṇaye dambholipāṇibhyām dambholipāṇibhyaḥ
Ablativedambholipāṇeḥ dambholipāṇibhyām dambholipāṇibhyaḥ
Genitivedambholipāṇeḥ dambholipāṇyoḥ dambholipāṇīnām
Locativedambholipāṇau dambholipāṇyoḥ dambholipāṇiṣu

Compound dambholipāṇi -

Adverb -dambholipāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria