Declension table of ?damayantīkāvya

Deva

NeuterSingularDualPlural
Nominativedamayantīkāvyam damayantīkāvye damayantīkāvyāni
Vocativedamayantīkāvya damayantīkāvye damayantīkāvyāni
Accusativedamayantīkāvyam damayantīkāvye damayantīkāvyāni
Instrumentaldamayantīkāvyena damayantīkāvyābhyām damayantīkāvyaiḥ
Dativedamayantīkāvyāya damayantīkāvyābhyām damayantīkāvyebhyaḥ
Ablativedamayantīkāvyāt damayantīkāvyābhyām damayantīkāvyebhyaḥ
Genitivedamayantīkāvyasya damayantīkāvyayoḥ damayantīkāvyānām
Locativedamayantīkāvye damayantīkāvyayoḥ damayantīkāvyeṣu

Compound damayantīkāvya -

Adverb -damayantīkāvyam -damayantīkāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria