Declension table of ?daivopahata

Deva

NeuterSingularDualPlural
Nominativedaivopahatam daivopahate daivopahatāni
Vocativedaivopahata daivopahate daivopahatāni
Accusativedaivopahatam daivopahate daivopahatāni
Instrumentaldaivopahatena daivopahatābhyām daivopahataiḥ
Dativedaivopahatāya daivopahatābhyām daivopahatebhyaḥ
Ablativedaivopahatāt daivopahatābhyām daivopahatebhyaḥ
Genitivedaivopahatasya daivopahatayoḥ daivopahatānām
Locativedaivopahate daivopahatayoḥ daivopahateṣu

Compound daivopahata -

Adverb -daivopahatam -daivopahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria