Declension table of ?daivejya

Deva

NeuterSingularDualPlural
Nominativedaivejyam daivejye daivejyāni
Vocativedaivejya daivejye daivejyāni
Accusativedaivejyam daivejye daivejyāni
Instrumentaldaivejyena daivejyābhyām daivejyaiḥ
Dativedaivejyāya daivejyābhyām daivejyebhyaḥ
Ablativedaivejyāt daivejyābhyām daivejyebhyaḥ
Genitivedaivejyasya daivejyayoḥ daivejyānām
Locativedaivejye daivejyayoḥ daivejyeṣu

Compound daivejya -

Adverb -daivejyam -daivejyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria