Declension table of ?daivaśarmi

Deva

MasculineSingularDualPlural
Nominativedaivaśarmiḥ daivaśarmī daivaśarmayaḥ
Vocativedaivaśarme daivaśarmī daivaśarmayaḥ
Accusativedaivaśarmim daivaśarmī daivaśarmīn
Instrumentaldaivaśarmiṇā daivaśarmibhyām daivaśarmibhiḥ
Dativedaivaśarmaye daivaśarmibhyām daivaśarmibhyaḥ
Ablativedaivaśarmeḥ daivaśarmibhyām daivaśarmibhyaḥ
Genitivedaivaśarmeḥ daivaśarmyoḥ daivaśarmīṇām
Locativedaivaśarmau daivaśarmyoḥ daivaśarmiṣu

Compound daivaśarmi -

Adverb -daivaśarmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria