Declension table of ?daivayutā

Deva

FeminineSingularDualPlural
Nominativedaivayutā daivayute daivayutāḥ
Vocativedaivayute daivayute daivayutāḥ
Accusativedaivayutām daivayute daivayutāḥ
Instrumentaldaivayutayā daivayutābhyām daivayutābhiḥ
Dativedaivayutāyai daivayutābhyām daivayutābhyaḥ
Ablativedaivayutāyāḥ daivayutābhyām daivayutābhyaḥ
Genitivedaivayutāyāḥ daivayutayoḥ daivayutānām
Locativedaivayutāyām daivayutayoḥ daivayutāsu

Adverb -daivayutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria