Declension table of ?daivayajñapiṇḍasūrya

Deva

MasculineSingularDualPlural
Nominativedaivayajñapiṇḍasūryaḥ daivayajñapiṇḍasūryau daivayajñapiṇḍasūryāḥ
Vocativedaivayajñapiṇḍasūrya daivayajñapiṇḍasūryau daivayajñapiṇḍasūryāḥ
Accusativedaivayajñapiṇḍasūryam daivayajñapiṇḍasūryau daivayajñapiṇḍasūryān
Instrumentaldaivayajñapiṇḍasūryeṇa daivayajñapiṇḍasūryābhyām daivayajñapiṇḍasūryaiḥ daivayajñapiṇḍasūryebhiḥ
Dativedaivayajñapiṇḍasūryāya daivayajñapiṇḍasūryābhyām daivayajñapiṇḍasūryebhyaḥ
Ablativedaivayajñapiṇḍasūryāt daivayajñapiṇḍasūryābhyām daivayajñapiṇḍasūryebhyaḥ
Genitivedaivayajñapiṇḍasūryasya daivayajñapiṇḍasūryayoḥ daivayajñapiṇḍasūryāṇām
Locativedaivayajñapiṇḍasūrye daivayajñapiṇḍasūryayoḥ daivayajñapiṇḍasūryeṣu

Compound daivayajñapiṇḍasūrya -

Adverb -daivayajñapiṇḍasūryam -daivayajñapiṇḍasūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria