Declension table of ?daivavāṇī

Deva

FeminineSingularDualPlural
Nominativedaivavāṇī daivavāṇyau daivavāṇyaḥ
Vocativedaivavāṇi daivavāṇyau daivavāṇyaḥ
Accusativedaivavāṇīm daivavāṇyau daivavāṇīḥ
Instrumentaldaivavāṇyā daivavāṇībhyām daivavāṇībhiḥ
Dativedaivavāṇyai daivavāṇībhyām daivavāṇībhyaḥ
Ablativedaivavāṇyāḥ daivavāṇībhyām daivavāṇībhyaḥ
Genitivedaivavāṇyāḥ daivavāṇyoḥ daivavāṇīnām
Locativedaivavāṇyām daivavāṇyoḥ daivavāṇīṣu

Compound daivavāṇi - daivavāṇī -

Adverb -daivavāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria