Declension table of ?daivatapara

Deva

MasculineSingularDualPlural
Nominativedaivataparaḥ daivataparau daivataparāḥ
Vocativedaivatapara daivataparau daivataparāḥ
Accusativedaivataparam daivataparau daivataparān
Instrumentaldaivatapareṇa daivataparābhyām daivataparaiḥ daivataparebhiḥ
Dativedaivataparāya daivataparābhyām daivataparebhyaḥ
Ablativedaivataparāt daivataparābhyām daivataparebhyaḥ
Genitivedaivataparasya daivataparayoḥ daivataparāṇām
Locativedaivatapare daivataparayoḥ daivatapareṣu

Compound daivatapara -

Adverb -daivataparam -daivataparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria