Declension table of ?daivalaka

Deva

MasculineSingularDualPlural
Nominativedaivalakaḥ daivalakau daivalakāḥ
Vocativedaivalaka daivalakau daivalakāḥ
Accusativedaivalakam daivalakau daivalakān
Instrumentaldaivalakena daivalakābhyām daivalakaiḥ daivalakebhiḥ
Dativedaivalakāya daivalakābhyām daivalakebhyaḥ
Ablativedaivalakāt daivalakābhyām daivalakebhyaḥ
Genitivedaivalakasya daivalakayoḥ daivalakānām
Locativedaivalake daivalakayoḥ daivalakeṣu

Compound daivalaka -

Adverb -daivalakam -daivalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria