Declension table of ?daivajñamanohara

Deva

MasculineSingularDualPlural
Nominativedaivajñamanoharaḥ daivajñamanoharau daivajñamanoharāḥ
Vocativedaivajñamanohara daivajñamanoharau daivajñamanoharāḥ
Accusativedaivajñamanoharam daivajñamanoharau daivajñamanoharān
Instrumentaldaivajñamanohareṇa daivajñamanoharābhyām daivajñamanoharaiḥ daivajñamanoharebhiḥ
Dativedaivajñamanoharāya daivajñamanoharābhyām daivajñamanoharebhyaḥ
Ablativedaivajñamanoharāt daivajñamanoharābhyām daivajñamanoharebhyaḥ
Genitivedaivajñamanoharasya daivajñamanoharayoḥ daivajñamanoharāṇām
Locativedaivajñamanohare daivajñamanoharayoḥ daivajñamanohareṣu

Compound daivajñamanohara -

Adverb -daivajñamanoharam -daivajñamanoharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria